A 900-8(2) Gaṇeśaśatanāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 900/8
Title: Gaṇeśaśatanāmastotra
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2417
Remarks:
Reel No. A 900-8 MTM Inventory No.: 58010
Title Gaṇeśaśatanāmastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 18.5 x 8.7 cm
Folios 4
Lines per Folio 4–5
Place of Deposit NAK
Accession No. 5/2417
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīśiva uvāca ||
atha vakṣye gaṇēśa(2)sya nāmnām aṣṭottaraṃ śataṃ ||
sarvapāpaharaṃ puṇyaṃsarvasi(3)ddhikaraṃ paraṃ || 1 ||
oṃ gajānano gajakrīḍo gaṇeśo gi(4)riśātmajaḥ ||
gaurīsuto guṇādhāro hyaja gaṃbhīragarjanaḥ (5) || 2 ||
gajakarṇaśūrpakarṇau vakratuṇḍo vināyakaḥ ||
lamboda(6)ro viśālākṣo vighneśo vighanāśanaḥ || 3 || (exp. 21a1–6)
End
ity etad gaṇanāthasya (6) nāmnāṃ aṣṭottaraṃ śataṃ ||
sarvapāpaharaṃ puṇyaṃ sarvasiddhipra(1)daṃ nṛṇāṃ || 17 ||
sarvavighnapraśamanaṃ trividhotpātanāśa(2)naṃ ||
duḥsvapnadoṣaśamanaṃ vidyābuddhibalapradaṃ || 18 (3)||
āyuḥ śrīkīrttivijayasaubhāgyārogyadāyakam ||
pu(4)ruṣārthapradaṃ caiva sarvaduḥkhavināśanam || 19 ||
purokta(5)nāmasāhasrāt sāram uddhṛtya yatnataḥ ||
kīrttitaṃ tava deve(6)śi kim anya chrotum (!) ichasi (!) || 20 || (exp. 23a5–23b6)
Colophon
iti śrī(nandīkeśvara) saṃhi(1)tāyāṃ śivagaurīsaṃvāde śrīgaṇeśaśatanāmastotraṃ sa(2)māptaḥ (!) || ||
Microfilm Details
Reel No. A 900/8b
Date of Filming 07-10-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 27-12-2005
Bibliography