A 900-8(2) Gaṇeśaśatanāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/8
Title: Gaṇeśaśatanāmastotra
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2417
Remarks:


Reel No. A 900-8 MTM Inventory No.: 58010

Title Gaṇeśaśatanāmastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.5 x 8.7 cm

Folios 4

Lines per Folio 4–5

Place of Deposit NAK

Accession No. 5/2417

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīśiva uvāca ||

atha vakṣye gaṇēśa(2)sya nāmnām aṣṭottaraṃ śataṃ ||

sarvapāpaharaṃ puṇyaṃsarvasi(3)ddhikaraṃ paraṃ || 1 ||

oṃ gajānano gajakrīḍo gaṇeśo gi(4)riśātmajaḥ ||

gaurīsuto guṇādhāro hyaja gaṃbhīragarjanaḥ (5) || 2 ||

gajakarṇaśūrpakarṇau vakratuṇḍo vināyakaḥ ||

lamboda(6)ro viśālākṣo vighneśo vighanāśanaḥ || 3 || (exp. 21a1–6)

End

ity etad gaṇanāthasya (6) nāmnāṃ aṣṭottaraṃ śataṃ ||

sarvapāpaharaṃ puṇyaṃ sarvasiddhipra(1)daṃ nṛṇāṃ || 17 ||

sarvavighnapraśamanaṃ trividhotpātanāśa(2)naṃ ||

duḥsvapnadoṣaśamanaṃ vidyābuddhibalapradaṃ || 18 (3)||

āyuḥ śrīkīrttivijayasaubhāgyārogyadāyakam ||

pu(4)ruṣārthapradaṃ caiva sarvaduḥkhavināśanam || 19 ||

purokta(5)nāmasāhasrāt sāram uddhṛtya yatnataḥ ||

kīrttitaṃ tava deve(6)śi kim anya chrotum (!) ichasi (!) || 20 || (exp. 23a5–23b6)

Colophon

iti śrī(nandīkeśvara) saṃhi(1)tāyāṃ śivagaurīsaṃvāde śrīgaṇeśaśatanāmastotraṃ sa(2)māptaḥ (!) || ||

Microfilm Details

Reel No. A 900/8b

Date of Filming 07-10-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-12-2005

Bibliography